6 vyākaraṇaparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

६ व्याकरणपरिवर्तः

6 vyākaraṇaparivartaḥ|



atha khalu bhagavānimā gāthā bhāṣitvā sarvāvantaṃ bhikṣusaṃghamāmantrayate sma-ārocayāmi vo bhikṣavaḥ, prativedayāmi| ayaṃ mama śrāvakaḥ kāśyapo bhikṣustriṃśato buddhakoṭīsahasrāṇāmantike satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyati, teṣāṃ ca buddhānāṃ bhagavatāṃ saddharmaṃ dhārayiṣyati| sa paścime samucchraye avabhāsaprāptāyāṃ lokadhātau mahāvyūhe kalpe raśmiprabhāso nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| dvādaśa cāsyāntarakalpānāyuṣpramāṇaṃ bhaviṣyati| viṃśatiṃ cāsyāntarakalpān saddharmaḥ sthāsyati| viṃśatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati| taccāsya buddhakṣetraṃ śuddhaṃ bhaviṣyati śuci apagatapāṣāṇaśarkarakaṭhalyamapagataśvabhraprapātamapagatasyandanikāgūtholigallaṃ samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ vaiḍūryamayaṃ ratnavṛkṣapratimaṇḍitaṃ suvarṇasūtrāṣṭāpadanibaddhaṃ puṣpābhikīrṇam| bahūni ca tatra bodhisattvaśatasahasrāṇyutpatsyante| aprameyāṇi ca tatra śrāvakakoṭīnayutaśatasahasrāṇi bhaviṣyanti| na ca tatra māraḥ pāpīyānavatāraṃ lapsyate, na ca māraparṣat prajñāsyate| bhaviṣyanti tatra khalu punarmāraśca māraparṣadaśca| api tu khalu punastatra lokadhātau tasyaiva bhagavato raśmiprabhāsasya tathāgatasya śāsane saddharmaparigrahāyābhiyuktā bhaviṣyanti||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—



paśyāmyahaṃ bhikṣava buddhacakṣuṣā

sthaviro hyayaṃ kāśyapa buddha bheṣyati|

anāgate'dhvāni asaṃkhyakalpe

kṛtvāna pūjāṃ dvipadottamānām||1||



triṃśatsahasrāḥ paripūrṇakoṭyo

jinānayaṃ drakṣyati kāśyapo hyayam|

cariṣyatī tatra ca brahmacaryaṃ

bauddhasya jñānasya kṛtena bhikṣavaḥ||2||



kṛtvāna pūjāṃ dvipadottamānāṃ

samudāniya jñānamidaṃ anuttaram|

sa paścime cocchrayi lokanātho

bhaviṣyate apratimo maharṣiḥ||3||



kṣetraṃ ca tasya pravaraṃ bhaviṣyati

vicitra śuddhaṃ śubha darśanīyam|

manojñarūpaṃ sada premaṇīyaṃ

suvarṇasūtraiḥ samalaṃkṛtaṃ ca||4||



ratnāmayā vṛkṣa tahiṃ vicitrā

aṣṭāpadasmiṃ tahi ekameke|

manojñagandhaṃ ca vimuñcamānā

bheṣyanti kṣetrasmi imasmi bhikṣo||5||



puṣpaprakāraiḥ samalaṃkṛtaṃ ca

vicitrapuṣpairupaśobhitaṃ ca|

śvabhraprapātā na ca tatra santi

samaṃ śivaṃ bheṣyati darśanīyam||6||



tahi bodhisattvāna sahasrakoṭyaḥ

sudāntacittāna maharddhikānām|

vaipulyasūtrāntadharāṇa tāyināṃ

bahū bhaviṣyanti sahasra neke||7||



anāsravā antimadehadhāriṇo

bheṣyanti ye śrāvaka dharmarājñaḥ|

pramāṇu teṣāṃ na kadāci vidyate

divyena jñānena gaṇitva kalpān||8||



so dvādaśa antarakalpa sthāsyati

saddharma viṃśāntarakalpa sthāsyati|

pratirūpakaścāntarakalpa viṃśatiṃ

raśmiprabhāsasya viyūha bheṣyati||9||



atha khalvāyuṣmān mahāmaudgalyāyanaḥ sthavira āyuṣmāṃśca subhūtirāyuṣmāṃśca mahākātyāyanaḥ pravepamānaiḥ kāyairbhagavantamanimiṣairnetrairvyavalokayanti sma| tasyāṃ ca velāyāṃ pṛthak pṛthaṅamanaḥsaṃgītyā imā gāthā abhāṣanta—



arhanta he mahāvīra śākyasiṃha narottama|

asmākamanukampāya buddhaśabdamudīraya||10||



avaśyamavasaraṃ jñātvā asmākaṃ pi narottama|

amṛteneva siñcitvā vyākuruṣva vibhojana||11||



durbhikṣādāgataḥ kaścinnaro labdhvā subhojanam|

pratīkṣa bhūya ucyeta hastaprāptasmi bhojane||12||



evamevotsukā asmo hīnayānaṃ vicintaya|

duṣkālabhuktasattvā vā buddhajñānaṃ labhāmahe||13||



na tāvadasmān saṃbuddho vyākaroti mahāmuniḥ|

yathā hastasmi prakṣiptaṃ na tadbhuñjīta bhojanam||14||



evaṃ ca utsukā vīra śrutvā ghoṣamanuttaram|

vyākṛtā yada bheṣyāmastadā bheṣyāma nirvṛtāḥ||15||



vyākarohi mahāvīra hitaiṣī anukampakaḥ|

api dāridryacittānāṃ bhavedanto mahāmune||16||



atha khalu bhagavāṃsteṣā mahāśrāvakāṇāṃ sthavirāṇāmimamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya punarapi sarvāvantaṃ bhikṣusaṃghamāmantrayate sma-ayaṃ me bhikṣavo mahāśrāvakaḥ sthaviraḥ subhūtistriṃśata eva buddhakoṭīnayutaśatasahasrāṇāṃ satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyati| tatra ca brahmacaryaṃ cariṣyati, bodhiṃ ca samudānayiṣyati| evaṃrūpāṃścādhikārān kṛtvā paścime samucchraye śaśiketurnāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| ratnasaṃbhavaṃ ca nāmāsya tad buddhakṣetraṃ bhaviṣyati| ratnāvabhāsaśca nāma sa kalpo bhaviṣyati| samaṃ ca tad buddhakṣetraṃ bhaviṣyati, ramaṇīyaṃ sphaṭikamayaṃ ratnavṛkṣavicitritamapagataśvabhraprapātamapagatagūtholigallaṃ manojñaṃ puṣpābhikīrṇam| kūṭāgāraparibhogeṣu cātra puruṣā vāsaṃ kalpayiṣyanti| bahavaścāsya śrāvakā bhaviṣyantyaparimāṇāḥ, yeṣāṃ na śakyaṃ gaṇanayā paryanto'dhigantum| bahūni cātra bodhisattvakoṭīnayutaśatasahasrāṇi bhaviṣyanti| tasya ca bhagavato dvādaśāntarakalpānāyuṣpramāṇaṃ bhaviṣyati| viṃśatiṃ cāntarakalpān saddharmaḥ sthāsyati| viṃśatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati| sa ca bhagavān vaihāyasamantarīkṣe sthitvā abhīkṣṇaṃ dharmaṃ deśayiṣyati, bahūni ca bodhisattvaśatasahasrāṇi bahūni ca śrāvakaśatasahasrāṇi vineṣyati||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—



ārocayāmi ahamadya bhikṣavaḥ

prativedayāmyadya mamā śṛṇotha|

sthaviraḥ subhūtirmama śrāvako'yaṃ

bhaviṣyate buddha anāgate'dhvani||17||



buddhāṃśca paśyitva mahānubhāvān

triṃśacca pūrṇānayutāna koṭīḥ|

cariṣyate carya tadānulomikī-

mimasya jñānasya kṛtena caiṣaḥ||18||



sa paścime vīra samucchrayasmin

dvātriṃśatīlakṣaṇarūpadhārī|

suvarṇayūpapratimo maharṣi-

rbhaviṣyate lokahitānukampī||19||



sudarśanīyaṃ ca sukṣetra bheṣyati

iṣṭaṃ manojñaṃ ca mahājanasya|

vihariṣyate yatra sa lokabandhu-

stāritva prāṇīnayutāna koṭīḥ||20||



bahubodhisattvātra mahānubhāvā

avivartyacakrasya pravartitāraḥ|

tīkṣṇendriyāstasya jinasya śāsane

ye śobhayiṣyanti ta buddhakṣetram||21||



bahuśrāvakāstasya na saṃkhya teṣāṃ

pramāṇu naivāsti kadāci teṣām|

ṣaḍabhijña traividya maharddhikāśca

aṣṭāvimokṣeṣu pratiṣṭhitāśca||22||



acintiyaṃ ṛddhibalaṃ ca bheṣyati

prakāśayantasyimamagrabodhim|

devā manuṣyā yatha gaṅgavālikā

bheṣyanti tasyo satataṃ kṛtāñjalī||23||



so dvādaśo antarakalpa sthāsyapi

saddharmu viṃśāntarakalpa sthāsyati|

pratirūpako viṃśatimeva sthāsyati|

kalpāntarāṇi dvipadottamasya||24||



atha khalu bhagavān punareva sarvāvantaṃ bhikṣusaṃghamāmantrayate sma-ārocayāmi vo bhikṣayaḥ, prativedayāmi| ayaṃ mama śrāvakaḥ sthaviro mahākātyāyano'ṣṭānāṃ buddhakoṭīśatasahasrāṇāmantike satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyati| parinirvṛtānāṃ ca teṣāṃ tathāgatānāṃ stūpān kariṣyati yojanasahasraṃ samucchrayeṇa pañcāśad yojanāni pariṇāhena saptānāṃ ratnānām| tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamukteraśmargabhasya musāragalvasya saptamasya ratnasya| teṣāṃ ca stūpānāṃ pūjāṃ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiśca| tataśca bhūyaḥ pareṇa paratareṇa punarviśatīnāṃ buddhakoṭīnāmantike evarūpameva satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyati| sa paścime samucchraye paścime ātmabhāvapratilambhe jāmbūnadaprabhāso nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavan| pariśuddhaṃ cāsya buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ suvarṇasūtrācchoḍitaṃ puṣpasaṃstarasaṃstṛtamapagatanirayatiryagyoniyamalokāsurakāyaṃ bahunaradevapratipūrṇaṃ bahuśrāvakaśatasahasropaśobhitaṃ bahubodhisattvaśatasahasrālaṃkṛtam| dvādaśa cāsya antarakalpānāyuṣpramāṇaṃ bhaviṣyati| viṃśatiṃ cāsya antarakalpān saddharmaḥ sthāsyati| viṃśatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—



śṛṇotha me bhikṣava adya sarve

udāharantasya girāmananyathām|

kātyāyanaḥ sthaviru ayaṃ mi śrāvakaḥ

kariṣyate pūja vināyakānām||25||



satkāru teṣāṃ ca bahuprakāraṃ

bahūvidhaṃ lokavināyakānām|

stūpāṃśca kārāpayi nirvṛtānāṃ

puṣpehi gandhehi ca pūjayiṣyati||26||



labhitva so paścimakaṃ samucchrayaṃ

pariśuddhakṣetrasmi jino bhaviṣyati|

paripūrayitvā imameva jñānaṃ

deśeṣyate prāṇisahasrakoṭinām||27||



sa satkṛto loki sadevakasmin

prabhākaro buddha vibhurbhaviṣyati|

jāmbūnadābhāsu sa cāpi nāmnā

saṃtārako devamanuṣyakoṭinām||28||



bahubodhisattvāstatha śrāvakāśca

amitā asaṃkhyā pi ca tatra kṣetre|

upaśobhayiṣyanti ti buddhaśāsanaṃ

bhavaprahīṇā vibhavāśca sarve||29||



atha khalu bhagavān punareva sarvāvantaṃ bhikṣusaṃghamāmantrayate sma-ārocayāmi vo bhikṣavaḥ, prativedayāmi| ayaṃ mama śrāvakaḥ sthaviro mahāmaudgalyāyano'ṣṭāviṃśatibuddhasahasrāṇyārāgayiṣyati, teṣāṃ ca buddhānāṃ bhagavatāṃ vividhaṃ satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyati| parinirvṛtānāṃ ca teṣāṃ buddhānāṃ bhagavatāṃ stūpān kārayiṣyati saptaratnamayān| tadyathā suvarṇasya rūpyasya vaidūryasya sphaṭikasya lohitamukteraśmagarbhasya musāragalvasya| yojanasahasraṃ samucchrayeṇa pañcayojanaśatāni pariṇāhena| teṣāṃ ca stūpānāṃ vividhāṃ pūjāṃ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ|



tataśca bhūyaḥ pareṇa paratareṇa viṃśaterbuddhakoṭīśatasahasrāṇāmevaṃrūpameva satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyati| paścime ca ātmabhāvapratilambhe tamālapatracandanagandho nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| manobhirāmaṃ ca nāmāsya tadbuddhakṣetraṃ bhaviṣyati| ratiprapūrṇaśca nāma sa kalpo bhaviṣyati| pariśuddhaṃ cāsya tadbuddhakṣetraṃ bhaviṣyati, samaṃ ramaṇīyaṃ prāsādikaṃ sudarśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ muktakusumābhikīrṇaṃ bahunaradevapratipūrṇamṛṣiśatasahasraniṣevitaṃ yaduta śrāvakaiśca bodhisattvaiśca| caturviśatiṃ cāsya antarakalpānāyuṣpramāṇaṃ bhaviṣyati| catvāriṃśacca antarakalpān saddharmaḥ sthāsyati| catvāriṃśadeva antarakalpān saddharmapratirūpakaḥ sthāsyati||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—



maudgalyagotro mama śrāvako'yaṃ

jahitva mānuṣyakamātmabhāvam|

viṃśatsahasrāṇi jināna tāyinā-

manyāṃśca aṣṭau virajāna drakṣyati||30||



cariṣyate tatra ca brahmacaryaṃ

bauddhaṃ imaṃ jñāna gaveṣamāṇaḥ|

satkāru teṣāṃ dvipadottamānāṃ

vividhaṃ tadā kāhi vināyakānām||31||



saddharmu teṣāṃ vipulaṃ praṇītaṃ

dhāretva kalpāna sahasrakoṭyaḥ|

pūjāṃ ca stūpeṣu kariṣyate tadā

parinirvṛtānāṃ sugatāna teṣām||32||



ratnāmayān stūpa savaijayantān

kariṣyate teṣa jinottamānām|

puṣpehi gandhehi ca pūjayanto

vādyehi vā lokahitānukampinām||33||



tatpaścime caiva samucchrayasmin

priyadarśane tatra manojñakṣetre|

bhaviṣyate lokahitānukampī

tamālapatracandanagandha nāmnā||34||



caturviśapūrṇāntarakalpa tasya

āyuṣpramāṇaṃ sugatasya bheṣyati|

prakāśayantasyima buddhanetrīṃ

manujeṣu deveṣu ca nityakālam||35||



bahuśrāvakātasya jinasya tatra

koṭī sahasrā yatha gaṅgavālikāḥ|

ṣaḍabhijña traividya maharddhikāśca

abhijñaprāptāḥ sugatasya śāsane||36||



avaivartikāśco bahubodhisattvā

ārabdhavīryāḥ sada saṃprajānāḥ|

abhiyuktarūpāḥ sugatasya śāsane

teṣāṃ sahasrāṇi bahūni tatra||37||



parinirvṛtasyāpi jinasya tasya

saddharmu saṃsthāsyati tasmi kāle|

viṃśacca viṃśāntarakalpa pūrṇā

etatpramāṇaṃ pratirūpakasya||38||



maharddhikāḥ pañca mi śrāvakā ye

nirdiṣṭa ye te maya agrabodhaye|

anāgate'dhvāni jināḥ svayaṃbhuva-

steṣāṃ ca caryāṃ śṛṇuthā mamāntikāt||39||



ityāryasaddharmapuṇḍarīke dharmaparyāye vyākaraṇaparivarto nāma ṣaṣṭhaḥ||